Bhagavadgita !

Chapter 4 - Jnyana Yoga !

Slokas !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| Om tat sat ||
भगवद्गीत
अथ चतुर्थोऽध्यायः
ज्ञान योगः

श्री भगवानुवाच:

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान् मनवे प्राह मनुः इक्ष्वाकवेऽब्रवीत् ॥1||

एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्ठः परन्तप ॥ 2 ||

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखाचेति रहस्यं ह्येतदुत्तमम् ॥ 3 ||

अर्जुन उवाच :
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4 ||

श्री भगवानुवाच:
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तानयहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ||

अजोऽपि सन्नव्ययात्मा भूतानां ईश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्टाय संभवाम्यात्ममायया॥ 6 ||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानं अधर्मस्य तदात्मानम् सृजाम्यहम् ॥ 7 ||

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् ।
धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ 8 ||

जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9 ||

वीतराग भय क्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञान तपसा पूता मद्भावमागताः ॥10 ||

ये यथा मां प्रपद्यन्ते तां स्तथैव भजाम्यहम् ।
ममवर्त्मानु वर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ||

कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12||

चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तार मव्ययम् ॥ 13 ||

नमां कर्माणि लिम्पन्ति नमे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिः न स बध्यते ॥ 14 {{

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम् ॥15||

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसेऽशुभात्॥ 16||

कर्मणोह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17 ||

कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18||

यस्य सर्वे समारम्भाः काम संकल्पवर्जिताः ।
ज्ञानाग्नि दग्धकर्माणां तमाहुः पण्डितं बुधाः ॥ 19 ||

त्यक्त्वा कर्म फलासङ्गं नित्य तृप्तो निराश्रयः ।
कर्मण्यभिप्रवृतोऽपि नैव किंचित्करोति सः ॥ 20||

निराशीर्यत चित्तात्मा त्यक्त सर्व परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ 21 ||

यदृच्चालाभसंतुष्ठो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22||

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 23||

ब्रह्मार्पणम् ब्रह्महविः ब्रह्मग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24 ||

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25||

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26||

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27 ||

द्रव्य यज्ञा तपो यज्ञा योग यज्ञास्तथापरे ।
स्वाध्याय ज्ञानयज्ञश्च यतयः संशितव्रताः ॥ 28 ||

अपाने जुह्वति प्राणं प्राणेऽपानं तथाsपरे ।
प्राणापान गतीरुद्ध्वा प्राणायामपरायणाः ॥ 29 ||

अपरे नियताहारः प्राणान् प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपित कल्मषाः ॥30||

यज्ञशिष्टामृत भुजो यान्ति ब्रह्म सनातनम्।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यःकुरुसत्तम ॥ 31||

एवं बहुविथा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ 32||

श्रेयान् द्रव्यमयाद्यज्ञा ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33||

तद्विद्धि प्रणि पातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्व दर्शिनः ॥ 34 ||

यत् ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35||

अपि चेदपि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36||

यथैथांसि समिद्धोsग्निः भस्मसात्कुरुतेऽर्जुन।
ज्ञानाग्नि सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37||

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विंदति॥ 38 ||

श्रद्ध्वान् लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति॥ 39 ||

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40||

योगसन्न्यस्तकर्माणां ज्ञानसंछिन्नसंशयम् ।
आत्मवंतं न कर्माणि निबध्नंति धनंजय ॥ 41 ||

तस्मादज्ञान संभूतं हृत्थ्सं ज्ञानासिनात्मनः ।
चित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन संवादे ज्ञानयोगो नाम
चतुर्थोsध्यायः ॥
॥ओम् तत् सत् ॥